A 230-14 Kulamuktikallolinī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 230/14
Title: Kulamuktikallolinī
Dimensions: 40 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/182
Remarks:
Reel No. A 230-14 Inventory No. 36498
Title Kulamuktikallolinī
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 40.0 x 10.5 cm
Folios 5
Lines per Folio 8
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/182
Manuscript Features
Excerpts
Beginning
❖ śrīgurugaṇapatīṣṭadevatābhyo namaḥ || ||
namāmaḥ sadānandarūpām anādyām
agotrārthagotrāvatārāṃ sunandāṃ |
sugotrodbhavāṃ bhāsamānāṃ bhavābdhau
nṛṇāṃ tāriṇīṃ tārasarggām anindyāṃ ||
vākyāny accāvacāni (!) pramathapatikṛtānīha vaijñānikair yyā-
ny uktāni vyaktacaryyāny anabhihitahādāṃ (!) dvāparādhāyakāni ||
tāny evālokya bhāvaṃ bhavacaraṇasarojārccakānāṃ gurūṇāṃ
jñātvā vandye[ʼ]ham adyābhajanasṛtivibhedāya yat tad vidhānaṃ ||
savyāpasavyapathabhedavivekarūpāṃ
niḥśreṇikām amalamuktim abhīpsitānāṃ ||
śrīman †navāntargagamīmṛgarājasaṃjñaḥ†
kallolinī vitanute kulamuktipūrvvāṃ ||
ādyānandana ity eva khyātanāmā guro mukhāt |
bhaktyudrekād aparṇṇāyāś cañcalatvaṃ vrajāmy ahaṃḥ || || (fol. 1v1–5)
End
merutantre ||
na svarge na ca tīrtheṣu nauṣadhīṣu (!) na bheṣu ca |
ṛṣayo devatāḥ santi mantrā evaṃ hi devatāḥ ||
sādhakāṇāṃ (!) phala (!) dātuṃ tat tad rūpaṃ dhṛtaṃ suraiḥ |
mokhyasvarūpaṃ (!) teṣāṃ tu mantrā eva na cetarat ||
mahākālasaṃhitāyāṃ ||
na śāstram ālokya vade,n nācaren na japed api ||
na paśyen nopadiśyāc ca na kuryyān naiva sadhayet ||
gurūpadeśato labdhvā japan māsārccanādike |
paścāt tat sādhayet sarvvaṃ sadā tadbhāvabhāvinaḥ || ||
merutantre || (fol. 5v4–6)
Colophon
Microfilm Details
Reel No. A 230/14
Date of Filming 09-01-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-09-2007
Bibliography